Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.83: Difference between revisions

m (1 revision(s))
(No difference)

Revision as of 23:25, 18 March 2008


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 83

ācārya kahe,—iṅhāra nāma advaita ācārya
mahāprabhura mānya-pātra, sarva-śirodhārya


SYNONYMS

ācārya kahe—Gopīnātha Ācārya said; iṅhāra nāma—His name; advaita ācārya—Advaita Ācārya; mahāprabhura—of Śrī Caitanya Mahāprabhu; mānya-pātra—honorable; sarva-śirodhārya—the topmost devotee.


TRANSLATION

Gopīnātha Ācārya replied, “His name is Advaita Ācārya. He is honored even by Śrī Caitanya Mahāprabhu, and He is therefore the topmost devotee.

Template:CC Footer