Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


Vanisource

Vanisource:Sloka of the day/November 26, 2008

SB 2.5.37

puruṣasya mukhaṁ brahma
kṣatram etasya bāhavaḥ
ūrvor vaiśyo bhagavataḥ
padbhyāṁ śūdro vyajāyata


The brāhmaṇas represent His mouth, the kṣatriyas His arms, the vaiśyas His thighs, and the śūdras are born of His legs.