Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.3.27

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 27

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato 'bhavat


SYNONYMS

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — thus; trayaḥ — three; śaryāteḥ — of King Śaryāti; abhavan — were begotten; putrāḥ — sons; ānartāt — from Ānarta; revataḥ — Revata; abhavat — was born.


TRANSLATION

King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.



... more about "SB 9.3.27"
Śukadeva Gosvāmī +
King Parīkṣit +