Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.23.23

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 23

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ


SYNONYMS

durmadaḥ — Durmada; bhadrasenasya — of Bhadrasena; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — giving birth to Kṛtavīrya; kṛtāgniḥ — by the name Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — also; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — sons of Dhanaka.


TRANSLATION

The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā.



... more about "SB 9.23.23"
Śukadeva Gosvāmī +
King Parīkṣit +