Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.12.2

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 2

devānīkas tato 'nīhaḥ
pāriyātro 'tha tat-sutaḥ
tato balasthalas tasmād
vajranābho 'rka-sambhavaḥ


SYNONYMS

devānīkaḥ — Devānīka; tataḥ — from Kṣemadhanvā; anīhaḥ — from Devānīka came the son named Anīha; pāriyātraḥ — Pāriyātra; atha — thereafter; tat-sutaḥ — the son of Anīha; tataḥ — from Pāriyātra; balasthalaḥ — Balasthala; tasmāt — from Balasthala; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — derived from the sun-god.


TRANSLATION

The son of Kṣemadhanvā was Devānīka, Devānīka's son was Anīha, Anīha's son was Pāriyātra, and Pāriyātra's son was Balasthala. The son of Balasthala was Vajranābha, who was said to have been born from the effulgence of the sun-god.



... more about "SB 9.12.2"
Śukadeva Gosvāmī +
King Parīkṣit +