Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.12.11

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 11

sahadevas tato vīro
bṛhadaśvo 'tha bhānumān
pratīkāśvo bhānumataḥ
supratīko 'tha tat-sutaḥ


SYNONYMS

sahadevaḥ — Sahadeva; tataḥ — from Divāka; vīraḥ — a great hero; bṛhadaśvaḥ — Bṛhadaśva; atha — from him; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — from Bhānumān; supratīkaḥ — Supratīka; atha — thereafter; tat-sutaḥ — the son of Pratīkāśva.


TRANSLATION

Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka.



... more about "SB 9.12.11"
Śukadeva Gosvāmī +
King Parīkṣit +