Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 8.13.29

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 29

svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ


SYNONYMS

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — a partial incarnation of the Supreme Personality of Godhead; sādhayiṣyati — will rule; tat-manoḥ — of that Manu; antaram — the manvantara; satyasahasaḥ — of Satyasahā; sunṛtāyāḥ — of Sunṛtā; sutaḥ — the son; vibhuḥ — most powerful.


TRANSLATION

From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara.



... more about "SB 8.13.29"
Śukadeva Gosvāmī +
King Parīkṣit +