Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.13.17

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 17

kṣetrāṇāṁ caiva sarveṣāṁ
yathā kāśī hy anuttamā
tathā purāṇa-vrātānāṁ
śrīmad-bhāgavataṁ dvijāḥ


SYNONYMS

kṣetrāṇām — of holy places; ca — and; eva — indeed; sarveṣām — of all; yathā — as; kāśī — Benares; hi — indeed; anuttamā — unexcelled; tathā — thus; purāṇa-vrātānām — of all the Purāṇas; śrīmat-bhāgavatamŚrīmad-Bhāgavatam; dvijāḥ — O brāhmaṇas.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

O brāhmaṇas, in the same way that the city of Kāśī is unexcelled among holy places, Śrīmad-Bhāgavatam is supreme among all the Purāṇas.



... more about "SB 12.13.17"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +