Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.36

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 36

vasiṣṭho varuṇo rambhā
sahajanyas tathā huhūḥ
śukraś citrasvanaś caiva
śuci-māsaṁ nayanty amī


SYNONYMS

vasiṣṭhaḥ varuṇaḥ rambhā — Vasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ — Sahajanya; tathā — also; huhūḥ — Hūhū; śukraḥ citrasvanaḥ — Śukra and Citrasvana; ca eva — as well; śuci-māsam — the month of Śuci (Āṣāḍha); nayanti — rule; amī — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci.



... more about "SB 12.11.36"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +