SB 10.90.33-34
(Redirected from SB 10.90.34)
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXTS 33-34
- pradyumnaś cāniruddhaś ca
- dīptimān bhānur eva ca
- sāmbo madhur bṛhadbhānuś
- citrabhānur vṛko 'ruṇaḥ
- puṣkaro vedabāhuś ca
- śrutadevaḥ sunandanaḥ
- citrabāhur virūpaś ca
- kavir nyagrodha eva ca
SYNONYMS
pradyumnaḥ — Pradyumna; ca — and; aniruddhaḥ — Aniruddha; ca — and; dīptimān bhānuḥ — Dīptimān and Bhānu; eva ca — also; sāmbaḥ madhuḥ bṛhat-bhānuḥ — Sāmba, Madhu and Bṛhadbhānu; citra-bhānuḥ vṛkaḥ aruṇaḥ — Citrabhānu, Vṛka and Aruṇa; puṣkaraḥ veda-bāhuḥ ca — Puṣkara and Vedabāhu; śrutadevaḥ sunandanaḥ — Śrutadeva and Sunandana; citra-bāhuḥ virūpaḥ ca — Citrabāhu and Virūpa; kaviḥ nyagrodhaḥ — Kavi and Nyagrodha; eva ca — also.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
They were Pradyumna, Aniruddha, Dīptimān, Bhānu, Sāmba, Madhu, Bṛhadbhānu, Citrabhānu, Vṛka, Aruṇa, Puṣkara, Vedabāhu, Śrutadeva, Sunandana, Citrabāhu, Virūpa, Kavi and Nyagrodha.
PURPORT
In the opinion of Śrīla Viśvanātha Cakravartī, the Aniruddha mentioned here is Lord Kṛṣṇa's son, not His well-known grandson through Pradyumna.