Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


GG 10 The Opulence of the Absolute

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



Chapter 10
The Opulence of the Absolute

śrī-bhagavān kahilen:
ābāra bali ye śuna parama vacana
tomāra maṅgala hetu kahi vivaraṇa

Text 1: The Supreme Personality of Godhead said: Listen again, O mighty-armed Arjuna. Because you are My dear friend, for your benefit I shall speak to you further, giving knowledge that is better than what I have already explained.

āmāra prabhāva yei keha nāhi jāne
suragaṇ ṛṣigaṇ kata jane jane
sakaler ādi āmi dev ṛṣi yata
bhaviyā cintiyā tārā ki bujhibe kata

Text 2: Neither the hosts of demigods nor the great sages know My origin or opulences, for, in every respect, I am the source of the demigods and sages.

ye more anādi jāne loka maheśvara
saccida ānanda śreṣṭha avyaya ajara
marta-loke asaṁmūḍha yei vyakti hay
ei mātra jāni tār sarva pāpa kṣay

Text 3: He who knows Me as the unborn, as the beginningless, as the Supreme Lord of all the world—he only, undeluded among men, is freed from all sins.

sūkṣmārtha nirṇaya yogya buddhi yāhā hay
ātma ye anātma tāhā jñānera viṣay
satya, dama, śama, kṣamā, sukha, duḥkha, bhay
abhaya, bhabābhaba ār ahiṁsā yā hay
samatādi-tuṣṭi-yaśa a-yaśa vā dāna
sakala bhūtera bhāv yāhā kichu āna
āmi tār sṛṣṭi-kartā pṛthaka pṛthak
buddhimān yevā hay bujhaye nichak

Texts 4-5: Intelligence, knowledge, freedom from doubt and delusion, forgiveness, truthfulness, control of the senses, control of the mind, happiness and distress, birth, death, fear, fearlessness, nonviolence, equanimity, satisfaction, austerity, charity, fame and infamy—all these various qualities of living beings are created by Me alone.

marīcyādi sapta-ṛṣi cāri sanakādi
caturdaś manu pūrva hiraṇya-garbhādi
tādera e prajā sab yata loke āche
āmā hate janma sab mānasādi pāche

Text 6: The seven great sages and before them the four other great sages and the Manus (progenitors of mankind) come from Me, born from My mind, and all the living beings populating the various planets descend from them.

āmāra svarūpa-jñān śakti va bibhūti
samasta kriyādi yog śreṣṭha se bhakati
ei sab tattva yārā niścita jānila
bhakti-yog sādhibāre yogya se haila

Text 7: One who is factually convinced of this opulence and mystic power of Mine engages in unalloyed devotional service; of this there is no doubt.

prākṛtāprākṛt sab āmā hate hay
buddhimān vyakti jāni āmāke bhajay
āmār ye bhāv tāhā bhaktira lakṣaṇ
apaṇḍit nāhi jāne jāne paṇḍitagaṇ

Text 8: I am the source of all spiritual and material worlds. Everything emanates from Me. The wise who perfectly know this engage in My devotional service and worship Me with all their hearts.

āmār ananya-bhakta maccitta mat-prāṇ
paraspara bujhe paḍe ānande magan
āmāra se-kathā nitya baliyā śuniyā
toṣaṇ ramaṇ kare bhaktite majiyā

Text 9: The thoughts of My pure devotees dwell in Me, their lives are fully devoted to My service, and they derive great satisfaction and bliss from always enlightening one another and conversing about me.

sei nitya-yukta yārā bhajane kuśal
prītira sahit tārā dhare bhakti-bal
āmi di-i bhakti-yog tādera antare
āmāra parama dhām tārā lābh kare

Text 10: To those who are constantly devoted to serving Me with love, I give the understanding by which they can come to Me.

sei se ananya-bhakta nahe ta ajñānī
āmi tār hṛdayete jñān-dvīp āni
andhakāra tamonāśa kari se aśani
jñāna-dvīp jvālāiyā kari tāre jñānī

Text 11: To show them special mercy, I, dwelling in their hearts, destroy with the shining lamp of knowledge the darkness born of ignorance.

arjun kahilen:
parama brahma parama dhāma pavitra param
tumi kṛṣṇa hao nitya ei mora jñān
śāśvata puruṣ tumi aja, ādi bibhu
aprākṛta deha taba sakalera prabhu
devarṣi nārada ār jata ṛṣi āche
asita-devala vyās sei gāhiyāche
tomāra ei śrī-mūrti ohe bhagavān
nā jāne devatā kimbā yārā dānavān

Texts 12-13: Arjuna said: You are the Supreme Personality of Godhead, the ultimate abode, the purest, the Absolute Truth. You are the eternal, transcendental, original person, the unborn, the greatest. All the great sages such as Nārada, Asita, Devala and Vyāsa confirm this truth about You, and now You Yourself are declaring it to me.

he keśava tomāra e gīta vāṇī yata
sarva satya māni āmi se veda-sammata
tomāra mahimā tumi jāna bhāla mate
ananta pāre nā gāhite ananta jihvāte

Text 14: O Kṛṣṇa, I totally accept as truth all that You have told me. Neither the demigods nor the demons, O Lord, can understand Your personality.

he puruṣottama, tumi jāna tomāra tomāke
bhūta-bhāvana bhūteśa deva-deva jagat-pate
tomāra bibhūti yog divya se aśeṣ
yadi kṛpā kari bala bistāri viśeṣ

Text 15: Indeed, You alone know Yourself by Your own internal potency, O Supreme Person, origin of all, Lord of all beings, God of gods, Lord of the universe!

ye ye bihūti bale bhuvana caturdaś
vyāpiyā rayecha tumi sarvatra se yaś
kibhāve kariyā cintā tomāra mahimā
he yogī tomāke jāni tāhā se kahibā

Text 16: Please tell me in detail of Your divine opulences by which You pervade all these worlds.

kibhāve bujhiva āmi tomāra se baibhav
kṛpā kari tumi more kaha se bhāv

Text 17: O Kṛṣṇa, O supreme mystic, how shall I constantly think of You, and how shall I know You? In what various forms are You to be remembered, O Supreme Personality of Godhead?

he janārdan tomāra yoga vā bibhūti
bistāra śunite mana hayeche se ati
punaḥ punaḥ bala yadi tabu tṛpta nay
amṛta tomāra kathā mṛtattva nā kṣay

Text 18: O Janārdana, again please describe in detail the mystic power of Your opulences. I am never satiated in hearing about You, for, the more I hear the more I want to taste the nectar of Your words.

śrī-bhagavān kahilen:
he arjun bali śuna bibhūti āmār
yāhāra nāhika anta ananta apār
pradhānata bali kichu śuna man diyā
kuru-śreṣṭha nija sreṣṭha bujha se śuniyā

Text 19: The Supreme Personality of Godhead said: Yes, I will tell you of My splendorous manifestations, but only of those which are prominent, O Arjuna, for my opulence is limitless.

sarva-bhūta āśraya se āmi guḍākeś
āmi ādi āmi madhya āmi se-i śeṣ

Text 20: I am the Supersoul, O Arjuna, seated in the hearts of all living entities. I am the beginning, the middle and the end of all beings.

aditya-gaṇera viṣṇu jyotiṣe se sūrya
marīci marut-gaṇe śaśī tārācarya

Text 21: Of the Ādityas I am Viṣṇu, of lights I am the radiant sun, of the Maruts I am Marīci, and among the stars I am the moon.

ved-madhye sām-ved devgaṇe indra
indriya-gaṇera man cetanār kendra

Text 22: Of the Vedas I am the Sāma Veda; of the Demigods I am Indra, the king of heaven; of the senses I am the mind; and in living beings I am the living force (consciousness).

rudradera madhye śiv yakṣera kuver
pāvaka se vasu-madhye parvate sumer

Text 23: Of all the Rudras I am Lord Śiva, of the Yakṣas and Rākṣasas I am the Lord of wealth (Kuvera), of the Vasus I am fire (Agni), and of mountains I am Meru.

purohita-gaṇa madhye hai bṛhaṣpati
senānīra madhye skanda sāgara jaleti

Text 24: Of priests, O Arjuna, know Me to be the chief, Bṛhaspati. Of generals I am Kārtikeya, and of bodies of water I am the ocean.

maharśi-gaṇera madhye bhṛgu āmi hai
oṁkāra praṇava āmi ekākṣara sei
yajña yata hay tāra madhye āmi jap
acalete himālaya sthāvara ye sab

Text 25: Of the great sages I am Bhṛgu; of vibrations I am the transcendental oṁ. Of sacrifices I am the chanting of the holy names (japa), and of immovable things I am the Himālayas.

sarva vṛkṣa madhye hai aśvattha viśāl
devarṣira madhye nām nārada āmār
gandharvera citra-rath siddhera kapil
muni-gaṅer madhye se sarvata jaṭil

Text 26: Of all trees I am the banyan tree, and of the sages among the demigods I am Nārada. Of the Gandharvas I am Citra-ratha, and among perfected beings I am the sage Kapila.

aśvadera madhye hai uccaiḥśravā nām
samudra manthane se hay mor dhām
gajendra-gaṇera madhye airāvata hai
samrāṭa-gaṇera madhye manuṣyete sei

Text 27: Of horses know Me to be Uccaiḥśravā, produced during the churning of the ocean for nectar. Of lordly elephants I am Airāvata, and among men I am the monarch.

astrera madhyete vajra dhenu kāmadhenu
utpattira kandarpa hai kāmtanu
sarpa-gaṇer madhyete āmi se vāsuki
ananta se nāga-gaṇe varuṇa yādasi
pitṛdeva madhye āmi hai se aryamā
yamaraja āmi sei madhyete saṁyamā

Texts 28-29: Of weapons I am the thunderbolt; among cows I am the surabhi. Of causes for procreation I am Kandarpa, the god of love, and of serpents I am Vāsuki. Of the many-hooded Nāgas I am Ananta, and among the aquatics I am the demigod Varuṇa. Of departed ancestors I am Aryamā, and among the dispensers of law I am Yama, the lord of death.

daityadera prahlāda se bhaktira pipāsī
vaśīdera madhye āmi kāl mahā-vaśī
mṛgadera madhye siṁha āmi haye thāki
pakṣīdera madhye āmi garuḍa se pakṣe

Text 30: Among the Daitya demons I am the devoted Prahlāda, among subduers I am time, among beasts I am the lion, and among birds I am Garuḍa.

vegavāna madhye āmī hai se pavan
śastradhārī madhye se āmi paraśurām
jalacara madhye āmi hayechi makar
jahnavī āmāra nām madhye nadīvar

Text 31: Of purifiers I am the wind, of the wielders of weapons I am Rāma, of fishes I am the shark, and of flowing rivers I am the Ganges.

yata sṛṣṭa vastu tār ādi madhya anta
he arjun dekha mor aiśvarya ananta
yata vidyā hay tār madhye ātma-jñān
āmi se siddhānta madhye yata bādīgaṇ

Text 32: Of all creations I am the beginning and the end and also the middle, O Arjuna. Of all sciences I am the spiritual science of the self, and among logicians I am the conclusive truth.

akṣarera madhye āmi 'a'-kāra se hai
samāsera dvandva āmi kintu dvandva nai
sraṣṭā-gaṇe āmi brahma dhvaṁse mahākāla
rudra nāma dhari āmi saṁhāri viśāla

Text 33: Of letters I am the letter A, and among compound words I am the dual compound. I am also inexhaustible time, and of creators I am Brahmā.

haraṇera madhye āmi mṛtyu sarva-hara
bhaviṣya ye haya āmi udbhava ākara
nārīder madhye āmi śrī vāṇī smṛti
kīrti, medhā, kṣamā mūrti athavā se dhṛti

Text 34: I am all-devouring death, and I am the generating principle of all that is yet to be. Among women I am fame, fortune, fine speech, memory, intelligence, steadfastness and patience.

sām ved madhye āmi bṛhata se sām
chanda yata tār madhye gāyatrī se nām
mās-gaṇe āmi hai se agrahāyaṇ
vasanta nāma mora madhye ṛtugaṇ

Text 35: Of the hymns in the Sāma Veda I am the Bṛhat-sāma, and of poetry I am the Gāyatrī. Of months I am Mārgaśīrṣa (November-December), and of seasons I am flower-bearing spring.

vañcanār madhye āmi hai dyūta krīḍa
tejasvī-gaṇera madhye āmi tejavīrā
udyamera madhye hai āmi se vijay
tāra madhye śreṣṭha āmi hai vyavasāya
balavān madhye āmi haye thāki bal
āmāra bibhūti ei bujhaha sakal

Text 36: I am also the gambling of cheats, and of the splendid I am the splendor. I am victory, I am adventure, and I am the strength of the strong.

vṛṣṇider madhye āmi vāsudev hai
pāṇḍaver madhye āmi jāna dhanañjay
munidera madhye vyāsa kavi śukrācārya
sakalera madhye śreṣṭha āmi sei ārya

Text 37: Of the descendants of Vṛṣṇi I am Vāsudeva, and of the Pāṇḍavas I am Arjuna. Of the sages I am Vyāsa, and among great thinkers I am Uśanā.

śāsana-kartāra sei āmi hai daṇḍa
nyāyādhīśgaṇa madhye āmi se nyāyya
gupta ye viṣaya haya tāra madhye mouna
jñānī-der āmi jñān ār sab gauṇa

Text 38: Among all means of suppressing lawlessness I am punishment, and of those who seek victory I am morality. Of secret things I am silence, and of the wise I am the wisdom.

śarva-bhūta pravāha vīja āmi se arjun
āmi vinā carācar sakala aguṇ

Text 39: Furthermore, O Arjuna, I am the generating seed of all existences. There is no being—moving or non-moving that can exist without Me.

āmāra bibhūti divya nāhi tār anta
saṁkṣepe balinu sab śuna he tapanta

Text 40: O mighty conqueror of enemies, there is no end to My divine manifestations. What I have spoken to you is but a mere indication of My infinite opulences.

yekhāne bibhūti sattā aiśvaryādi bal
se saba āmāra kṛpā jānibe sakal
āmāra tejāṁsa dvārā hay se sambhav
sekhāne āmāra sattā kara anubhava

Text 41: Know that all opulent, beautiful and glorious creations spring from but a spark of My splendour.

adhika ki bali arjun saṁkṣepe śuna
āmi se praviṣṭa hai sarvaśakti guṇa
jagate sarvatra thāki āmāra ekāṁśe
satyavat jaḍa māyā tāi se prakāśe

Text 42: But what need is there, Arjuna, for all this detailed knowledge? With a single fragment of Myself I pervade and support this entire universe.

bhaktivedānta kahe śrī-gītāra gān
śune yadi śuddha bhakta kṛṣṇagata-prāṇ

Thus Bhaktivedānta sings the song of Śrī Gītā, with the hope that hearing this, Kṛṣṇa conscious pure devotees will be pleased.