Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.295 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 295

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī


SYNONYMS

śrī-mādhava-purīra saṅge—with Śrī Mādhavendra Purī; śrī-raṅga-purī—Śrī Raṅga Purī; pūrve—formerly; āsiyāchilā—came; teṅho—he; nadīyā-nagarī—to the city of Nadia.


TRANSLATION

Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that took place there.