Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.295



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 295

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī


SYNONYMS

śrī-mādhava-purīra saṅge — with Śrī Mādhavendra Purī; śrī-raṅga-purī — Śrī Raṅga Purī; pūrve — formerly; āsiyāchilā — came; teṅho — he; nadīyā-nagarī — to the city of Nadia.


TRANSLATION

Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that had taken place there.