Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.250 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 250

tattvavādi-gaṇa prabhuke 'māyāvādī' jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe


SYNONYMS

tattvavādi-gaṇa—the Tattvavādīs; prabhuke—Śrī Caitanya Mahāprabhu; māyāvādī jñāne—considering as a Māyāvādī sannyāsī; prathama darśane—in the first meeting; prabhuke—Śrī Caitanya Mahāprabhu; nā—did not; kaila—do; sambhāṣaṇe—addressing.


TRANSLATION

When they first saw Him, the Tattvavādī Vaiṣṇavas considered Śrī Caitanya Mahāprabhu a Māyāvādī sannyāsī. Therefore they did not talk to Him.