Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.197 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 197

tāṅre āśvāsiyā prabhu karilā gamana
kṛtamālāya snāna kari āilā durvaśana


SYNONYMS

tāṅre āśvāsiyā—assuring him; prabhu—Śrī Caitanya Mahāprabhu; karilā gamana—departed; kṛtamālāya—in the river known as Kṛtamālā; snāna kari—bathing; āilā—came; durvaśana—to Durvaśana.


TRANSLATION

After thus assuring the brāhmaṇa, Śrī Caitanya Mahāprabhu proceeded further into southern India and finally arrived at Durvaśana, where He bathed in the river Kṛtamālā.


PURPORT

Presently the Kṛtamālā River is known as the river Bhāgāi. This river has three tributaries, named Surulī, Varāha-nadī and Baṭṭilla-guṇḍu. The river Kṛtamālā is also mentioned in Śrīmad-Bhāgavatam (11.5.39) by the sage Karabhājana.