Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.177 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 177

tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī


SYNONYMS

tāṅra saṅge—with him; mahāprabhu—Śrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī—discussing spiritual subject matter; tāṅra—his; ājñā—order; lañā—taking; āilā—came; purī kāmakoṣṭhī—to Kāmakoṣṭhī-purī.


TRANSLATION

After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī.