Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 8.212 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 212

yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama


SYNONYMS

yadyapi—although; sakhīra—of the gopīs; kṛṣṇa-saṅgame—directly enjoying with Kṛṣṇa; nāhi—not; mana—the mind; tathāpi—still; rādhikā—Śrīmatī Rādhārāṇī; yatne—with great endeavor; karāna—causes; saṅgama—association with Kṛṣṇa.


TRANSLATION

"Although the gopīs, Śrīmatī Rādhārāṇī's friends, do not desire to enjoy themselves directly with Kṛṣṇa, Śrīmatī Rādhārāṇī makes a great endeavor to induce Kṛṣṇa to enjoy Himself with the gopīs.