Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 8.17 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 17

tathāpi dhairya dhari' prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā


SYNONYMS

tathāpi—still; dhariya dhari'-keeping patient; prabhu—Lord Śrī Caitanya Mahāprabhu; rahilā—remained; vasiyā—sitting; rāmānanda—Śrīla Rāmānanda Rāya; āilā—arrived; apūrva—wonderful; sannyāsī—renunciant; dekhiyā—seeing.


TRANSLATION

Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.