Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 6.257 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 257

sārvabhauma hailā prabhura bhakta ekatāna
mahāprabhura sevā-vinā nāhi jāne āna


SYNONYMS

sārvabhauma—Sārvabhauma Bhaṭṭācārya; hailā—became; prabhura—of the Lord; bhakta—a devotee; ekatāna—without deviation; mahāprabhura—of Lord Śrī Caitanya Mahāprabhu; sevā—service; vinā—except; nāhi—not; jāne—knows; āna—anything else.


TRANSLATION

Indeed, Sārvabhauma Bhaṭṭācārya became an unalloyed devotee of Caitanya Mahāprabhu; he did not know anything but the service of the Lord.