Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 4.110 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 110

śāntipura āilā advaitācāryera ghare
purīra prema dekhi' ācārya ānanda antare


SYNONYMS

śāntipura—to the place known as Śāntipura; āilā—came; advaita-ācāryera—of Śrī Advaita Ācārya; ghare—to the home; purīra prema—the ecstatic love of Mādhavendra Purī; dekhi'-seeing; ācārya—Advaita Ācārya; ānanda—pleased; antare—within Himself.


TRANSLATION

When Mādhavendra Purī arrived at the house of Advaita Ācārya in Śāntipura, the Ācārya became very pleased upon seeing the ecstatic love of Godhead manifest in Mādhavendra Purī.