Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 3.92 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 92

nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa


SYNONYMS

nānā yatna-dainye—in this way, by various efforts and by humility; prabhure—Lord Caitanya Mahāprabhu; karāila—caused; bhojana—eating; ācāryera icchā—the wish of Advaita Ācārya; prabhu—Lord Caitanya Mahāprabhu; karila—did; pūraṇa—fulfillment.


TRANSLATION

In this way, by submitting various humble requests, Advaita Ācārya made Śrī Caitanya Mahāprabhu and Lord Nityānanda eat. Thus Caitanya Mahāprabhu fulfilled all the desires of Advaita Ācārya.