Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 3.35 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 35

ācārya kahe, mithyā nahe śrīpāda-vacana
yamunāte snāna tumi karilā ekhana


SYNONYMS

ācārya kahe—Advaita Ācārya replied; mithyā nahe—this is not untrue; śrīpāda-vacana—the words of Śrī Nityānanda Prabhu; yamunāte—in the river Yamunā; snāna—bathing; tumi—You; karilā—did; ekhana—just now.


TRANSLATION

When Śrī Caitanya Mahāprabhu accused Nityānanda of cheating Him, Śrīla Advaita Ācārya said, "Whatever Nityānanda Prabhu has told You is not false. You have indeed just now taken Your bath in the river Yamunā."