Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.7 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 7

yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni' duḥkhe mahārāṣṭrīya vipra karaye cintana


SYNONYMS

yāhāṅ tāhāṅ—anywhere and everywhere; prabhura nindā—criticism of Śrī Caitanya Mahāprabhu; kare—do; sannyāsīra gaṇa—the Māyāvādī sannyāsīs; śuni'-hearing; duḥkhe—in great unhappiness; mahārāṣṭrīya vipra—the brāhmaṇa of Mahārāṣṭra province; karaye cintana—was contemplating.


TRANSLATION

When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Mahārāṣṭrian brāhmaṇa, hearing this blasphemy, began to think about this unhappily.