Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.4 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 4

'paramānanda kīrtanīyā'-śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī


SYNONYMS

paramānanda kīrtanīyā—Paramānanda Kīrtanīyā; śekharera saṅgī—a friend of Candraśekhara's; prabhure—unto Śrī Caitanya Mahāprabhu; kīrtana śunāya—sings and chants; ati baḍa raṅgī—very humorous.


TRANSLATION

For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara's, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.