Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.266 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 266

śrī-bhāgavata-tattva-rasa karilā pracāre
kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre


SYNONYMS

śrī-bhāgavata-tattva-rasa—the truth and transcendental taste of Śrīmad-Bhāgavatam; karilā pracāre—Caitanya Mahāprabhu preached elaborately; kṛṣṇa-tulya—identical with Kṛṣṇa; bhāgavata—Śrīmad-Bhāgavatam; jānāilā saṁsāre—has preached within this world.

TRANSLATION

Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa.