Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.23 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 23

prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna


SYNONYMS

prakāśānandera śiṣya eka—one of the disciples of Prakāśānanda Sarasvatī; tāṅhāra samāna—equal in learning with Prakāśānanda Sarasvatī; sabhā-madhye—in the assembly of the sannyāsīs; kahe—explains; prabhura kariyā sammāna—respecting Śrī Caitanya Mahāprabhu seriously.


TRANSLATION

One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.