Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.224 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 224

āṭhāranālāte āsi' bhaṭṭācārya brāhmaṇe
pāṭhāñā bolāilā nija-bhakta-gaṇe


SYNONYMS

āṭhāranālāte—to a place near Jagannātha Purī named Āṭhāranālā; āsi'-coming; bhaṭṭācārya brāhmaṇe—the brāhmaṇa known as Balabhadra Bhaṭṭācārya; pāṭhāñā—sending; bolāilā—called for; nija-bhakta-gaṇe—His own personal associates.


TRANSLATION

When Śrī Caitanya Mahāprabhu arrived at a place known as Āṭhāranālā near Jagannātha Purī, He sent Balabhadra Bhaṭṭācārya to call for His devotees.