Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.201 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 201

pāñā ājñā rāya vṛndāvanere calilā
prayāga, ayodhyā diyā naimiṣāraṇye āilā


SYNONYMS

pāñā ājñā—getting this order; rāya—Subuddhi Rāya; vṛndāvanere calilā—went toward Vṛndāvana; pra yāga—Allahabad; ayodhyā—Ayodhyā (the kingdom of Lord Rāmacandra); diyā—through; naimiṣāraṇye āilā—came to Naimiṣāraṇya, (a place near Lucknow).


TRANSLATION

Thus receiving the order from Śrī Caitanya Mahāprabhu to go to Vṛndāvana, Subuddhi Rāya left Vārāṇasī and went through Prayāga, Ayodhyā and Naimiṣāraṇya toward Vṛndāvana.