Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.179 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 179

tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
candraśekhara, kīrtanīyā-paramānanda,-pañca jana


SYNONYMS

tapana miśra—Tapana Miśra; raghunātha—Raghunātha; mahārāṣṭrīya brāhmaṇa—the Mahārāṣṭrian brāhmaṇa; candraśekhara—Candraśekhara; kīrtanīyā-paramānanda—Paramānanda, who used to perform kīrtana; pañca jana—these five persons.


TRANSLATION

These five devotees were Tapana Miśra, Raghunātha, the Mahārāṣṭrian brāhmaṇa, Candraśekhara and Paramānanda Kīrtanīyā.