Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.95-96 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 95-96

pūrve yaiche rāya-pāśe prabhu praśna kailā
tāṅra śaktye rāmānanda tāṅra uttara dilā
ihāṅ prabhura śaktye praśna kare sanātana
āpane mahāprabhu kare 'tattva'-nirūpaṇa


SYNONYMS

pūrve—formerly; yaiche—as; rāya-pāśe—unto Rāmānanda Rāya; prabhu—Śrī Caitanya Mahāprabhu; praśna kailā—inquired; tāṅra śaktye—only by His mercy; rāmānanda—Rāmānanda Rāya; tāṅra—his; uttara—answers; dilā—gave; ihāṅ—here; prabhura—of Śrī Caitanya Mahāprabhu; śaktye—by the strength; praśna—questions; kare—puts; sanātana—Sanātana Gosvāmī; āpane—personally; mahāprabhu—Śrī Caitanya Mahāprabhu; kare—does; tattva—the truth; nirūpaṇa—discerning.


TRANSLATION

Formerly, Śrī Caitanya Mahāprabhu asked Rāmānanda Rāya spiritual questions, and by the Lord's causeless mercy, Rāmānanda Rāya could properly reply. Now, by the Lord's mercy, Sanātana Gosvāmī questioned the Lord, and Śrī Caitanya Mahāprabhu personally supplied the truth.