Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.79 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 79

mahārāṣṭrīya dvije prabhu milāilā sanātane
sei vipra tāṅre kaila mahā-nimantraṇe


SYNONYMS

mahā-rāṣṭrīya—from Mahārāṣṭra; dvije—the brāhmaṇa; prabhu—Śrī Caitanya Mahāprabhu; milāilā—introduced; sanātane—unto Sanātana Gosvāmī; sei—that; vipra—brāhmaṇa; tāṅre—unto him; kaila—did; mahā—full; nimantraṇe—invitation.


TRANSLATION

When Caitanya Mahāprabhu introduced the Mahārāṣṭrīya brāhmaṇa to Sanātana, the brāhmaṇa immediately invited Sanātana Gosvāmī for full meals.