Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.72 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 72

madhyāhna kariyā prabhu gelā bhikṣā karibāre
sanātane lañā gelā tapana-miśrera ghare


SYNONYMS

madhyāhna kariyā—finishing bathing at noon; prabhu—Śrī Caitanya Mahāprabhu; gelā—went; bhikṣā karibāre—to accept lunch; sanātane—Sanātana Gosvāmī; lañā—taking; gelā—went; tapana-miśrera ghare—to the house of Tapana Miśra.


TRANSLATION

After bathing at noon, Śrī Caitanya Mahāprabhu went to the house of Tapana Miśra for lunch. He took Sanātana Gosvāmī with Him.