Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 2.94 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 94

śrī-caitanya, nityānanda, advaitādi bhakta-vṛnda,
śire dhari sabāra caraṇa
svarūpa, rūpa, sanātana, raghunāthera śrī-caraṇa,
dhūli karoṅ mastake bhūṣaṇa


SYNONYMS

śrī-caitanya—Śrī Caitanya Mahāprabhu; nityānanda—Lord Nityānanda Prabhu; advaita-ādi bhakta-vṛnda—as well as personalities like Advaita Ācārya and all the devotees; śire—on my head; dhari—taking; sabāra—of all; caraṇa—the lotus feet; svarūpa—Śrīla Svarūpa Dāmodara Gosvāmī; rūpa—Śrīla Rūpa Gosvāmī; sanātana—Śrīla Sanātana Gosvāmī; raghunāthera—of Śrīla Raghunātha Gosvāmī; śrī-caraṇa—the lotus feet; dhūli—dust; karoṅ—I do; mastake—on my head; bhūṣaṇa—decoration.


TRANSLATION

According to the paramparā system, I wish to take the dust from the lotus feet of Śrī Caitanya Mahāprabhu, Nityānanda Prabhu, Advaita Prabhu, and all the associates of Śrī Caitanya Mahāprabhu like Svarūpa Dāmodara, Rūpa Gosvāmī, Sanātana Gosvāmī and Raghunātha dāsa Gosvāmī. I wish to take the dust of their lotus feet upon my head. In this way I wish to be blessed with their mercy.