Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.30 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 30

tabe tāṅre bāndhi' rākhi' karilā gamana
ethā nīlācala haite prabhu calilā vṛndāvana


SYNONYMS

tabe—thereafter; tāṅre—him; bāndhi'-arresting; rākhi'-keeping; karilā gamana—he went away; ethā—at this time; nīlācala haite—from Jagannātha Purī; prabhu—Śrī Caitanya Mahāprabhu; calilā vṛndāvana—departed for Vṛndāvana.


TRANSLATION

The Nawab again arrested Sanātana Gosvāmī and kept him in prison. At this time, Śrī Caitanya Mahāprabhu departed for Vṛndāvana from Jagannātha Purī.