Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.11 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 11

rūpa-gosāñi nīlācale pāṭhāila dui-jana
prabhu yabe vṛndāvana karena gamana


SYNONYMS

rūpa-gosāñi—Rūpa Gosvāmī; nīlācale—to Jagannātha Purī; pāṭhāila—sent; dui-jana—two persons; prabhu—Śrī Caitanya Mahāprabhu; yabe—when; vṛndāvana—to Vṛndāvana; karena—makes; gamana—departure.


TRANSLATION

Śrī Rūpa Gosvāmī sent two people to Jagannātha Purī to find out when Śrī Caitanya Mahāprabhu would depart for Vṛndāvana.