Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.101 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 101

prabhu kahe,--upādhyāya, śreṣṭha māna' kāya?
'śyāmam eva paraṁ rūpaṁ'--kahe upādhyāya


SYNONYMS

prabhu kahe—Śrī Caitanya Mahāprabhu inquired; upādhyāya—My dear Upādhyāya; śreṣṭha—the supermost; māna'-you consider; kāya—what; śyāmam—Śyāmasundara, Kṛṣṇa; eva—certainly; param rūpam—the supreme form; kahe—replied; upādhyāya—Raghupati Upādhyāya.


TRANSLATION

Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, "According to your decision, who is the foremost being?" Raghupati Upādhyāya replied,"Lord Śyāmasundara is the supreme form."