Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 18.89 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 89

prabhu-saṅge madhyāhne akrūra tīrthe āilā
prabhura avaśiṣṭa-pātra-prasāda pāilā


SYNONYMS

prabhu-saṅge—with the Lord; madhyāhne—in the afternoon; akrūra tīrthe—to Akrūra-tīrtha; āilā—came; prabhura—of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra-prasāda—remnants of food; pāilā—got.


TRANSLATION

Kṛṣṇadāsa returned to Akrūra-tīrtha with the Lord, and remnants of the Lord's food were given to him.