Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 18.55 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 55

prastāve kahiluṅ gopāla-kṛpāra ākhyāna
tabe mahāprabhu gelā 'śrī-kāmyavana'


SYNONYMS

prastāve—in the course of the story; kahiluṅ—I have stated; gopāla-kṛpāra—of the mercy of Gopāla; ākhyāna—description; tabe—after this; mahāprabhu—Śrī Caitanya Mahāprabhu; gelā—went; śrī-kāmya-vana—to Śrī Kāmyavana.


TRANSLATION

In the course of this story, I have given a description of Lord Gopāla's mercy. After seeing the Gopāla Deity, Śrī Caitanya Mahāprabhu went to Śrī Kāmyavana.


PURPORT

Kāmyavana is mentioned in the Ādi-varāha Purāṇa:

caturthaṁ kāmyaka-vanaṁ
vanānāṁ vanam uttamam
tatra gatvā naro devi
mama loke mahīyate

In the Bhakti-ratnākara (Fifth Wave) it is also said:

ei kāmyavane kṛṣṇa-līlā manohara
karibe darśana sthāna kuṇḍa bahutara
kāmyavane yata tīrtha lekhā nāhi tāra