Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 18.48 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 48

tabe rūpa gosāñi saba nija-gaṇa lañā
eka-māsa daraśana kailā mathurāya rahiyā


SYNONYMS

tabe—thereupon; rūpa gosāñi—Śrīla Rūpa Gosvāmī; saba—all; nija-gaṇa lañā—taking his associates with him; eka-māsa—for one month; daraśana kailā—saw the Deity; mathurāya rahiyā—staying at the city of Mathurā.


TRANSLATION

Śrīla Rūpa Gosvāmī and his associates stayed in Mathurā for one month and saw the Deity Gopāla.


PURPORT

The following description of the temple of Viṭhṭhaleśvara is given in Bhakti-ratnākara (Fifth Wave):

viṭhṭhalera sevā kṛṣṇa-caitanya-vigraha
tāhāra darśane haila parama āgraha
śrī-viṭhṭhalanātha--bhaṭṭa-vallabha-tanaya
karilā yateka prīti kahile nā haya
gāṭholi-grāme gopāla āilā 'chala' kari'
tāṅre dekhi' nṛtya-gīte magna gaurahari
śrī-dāsa-gosvāmī ādi parāmarśa kari'
śrī-viṭhṭhaleśvare kailā sevā-adhikārī
pitā śrī-vallabha-bhaṭṭa tāṅra adarśane
kata-dina mathurāya chilena nirjane

Śrī Vallabha Bhaṭṭa had two sons. The elder, Gopīnātha, was born in 1432 Śakābda Era, and the younger, Viṭhṭhalanātha, was born in 1437 and died in 1507. Viṭhṭhala had seven sons: Giridhara, Govinda, Bālakṛṣṇa, Gokuleśa, Raghunātha, Yadunātha and Ghanaśyāma. Viṭhṭhala completed many of his father's unfinished books, including his commentary on Vedānta-sūtra, the Subodhinī commentary on Śrīmad-Bhāgavatam, Vidvan-maṇḍana, Śṛṅgāra-rasa-maṇḍana and Nyāsādeśa-vivaraṇa. Śrī Caitanya Mahāprabhu went to Vṛndāvana before the birth of Viṭhṭhala. Śrīla Rūpa Gosvāmī was very old at the time Gopāla stayed at the house of Viṭhṭhalanātha.