Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 18.129 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 129

mādhava-purīra śiṣya seita brāhmaṇa
mathurāra ghare-ghare karā'na nimantraṇa


SYNONYMS

mādhava-purīra—of Mādhavendra Purī; śiṣya—disciple; seita—that; brāhmaṇa—brāhmaṇa; mathurāra—of Mathurā City; ghare-ghare—home to home; karā'na—causes to make; nimantraṇa—invitation.


TRANSLATION

The brāhmaṇa disciple of Mādhavendra Purī went from house to house in Mathurā and inspired other brāhmaṇas to invite Caitanya Mahāprabhu to their homes.