Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.20 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 20

tāṅhāra vacana prabhu aṅgīkāra kaila
balabhadra-bhaṭṭācārye saṅge kari' nila


SYNONYMS

tāṅhāra vacana—his words; prabhu—Śrī Caitanya Mahāprabhu; aṅgīkāra kaila—accepted; balabhadra-bhaṭṭācārye—Balabhadra Bhaṭṭācārya; saṅge kari' nila—took with Him.


TRANSLATION

Thus Śrī Caitanya Mahāprabhu accepted the request of Svarūpa Dāmodara Paṇḍita and agreed to take Balabhadra Bhaṭṭācārya with Him.