Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.87



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 87

tabe prabhu sārvabhauma-rāmānanda-sthāne
āliṅgana kari' kahe madhura vacane


SYNONYMS

tabe — then; prabhu — Śrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne — before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya; āliṅgana kari — embracing; kahe — says; madhura vacane — sweet words.


TRANSLATION

Then Śrī Caitanya Mahāprabhu placed a proposal before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya. He embraced them and spoke sweet words.