Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.85 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 85

āra dui vatsara cāhe vṛndāvana yāite
rāmānanda-haṭhe prabhu nā pāre calite


SYNONYMS

āra dui vatsara—another two years; cāhe—He wanted; vṛndāvana yāite—to go to Vṛndāvana; rāmānanda-haṭhe—by the tricks of Rāmānanda Rāya; prabhu—Lord Śrī Caitanya Mahāprabhu; nā pāre—was not able; calite—to go.


TRANSLATION

The other two years, Śrī Caitanya Mahāprabhu wanted to go to Vṛndāvana, but He could not leave Jagannātha Purī because of Rāmānanda Rāya's tricks.