Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.7 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 7

rāmānanda, sārvabhauma, dui-janā-sthāne
tabe yukti kare prabhu--'yāba vṛndāvane'


SYNONYMS

rāmānanda—Rāmānanda; sārvabhauma—Sārvabhauma; dui-janā-sthāne—before the two persons; tabe—then; yukti kare—consulted; prabhu—Śrī Caitanya Mahāprabhu; yāba vṛndāvane—I shall go to Vṛndāvana.


TRANSLATION

After this, Śrī Caitanya Mahāprabhu Himself consulted Rāmānanda Rāya and Sārvabhauma Bhaṭṭācārya, saying,"I shall go to Vṛndāvana."