Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.75 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 75

krama kari' kahe prabhu 'vaiṣṇava'-lakṣaṇa
'vaiṣṇava', 'vaiṣṇavatara', āra 'vaiṣṇavatama'


SYNONYMS

krama kari'-dividing according to grades; kahe prabhu—Śrī Caitanya Mahāprabhu spoke; vaiṣṇava-lakṣaṇa—the symptoms of Vaiṣṇavas; vaiṣṇava—the ordinary Vaiṣṇava (the positive platform); vaiṣṇava-tara—the better Vaiṣṇava (the comparative platform); āra—and; vaiṣṇava-tama—the best Vaiṣṇava (the superlative platform).


TRANSLATION

In this way, Śrī Caitanya Mahāprabhu instructed different types of Vaiṣṇavas-the Vaiṣṇava, Vaiṣṇavatara and Vaiṣṇavatama. He thus successively explained all the symptoms of a Vaiṣṇava to the inhabitants of Kulīna-grāma.