Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.45 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 45

vāṇīnātha, kāśī-miśra prasāda ānila
svahaste sabāre prabhu prasāda khāoyāila


SYNONYMS

vāṇīnātha—Vāṇīnātha; kāśī-miśra—Kāśī Miśra; prasāda ānila—brought all kinds of prasāda; sva-haste—with His own hand; sabāre—unto everyone; prabhu—Śrī Caitanya Mahāprabhu; prasāda—the remnants of the food of Jagannātha; khāoyāila—fed.


TRANSLATION

Vāṇīnātha Rāya and Kāśī Miśra then brought a large quantity of prasāda, and Śrī Caitanya Mahāprabhu distributed it with His own hand and fed them all.