Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.45



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 45

vāṇīnātha, kāśī-miśra prasāda ānila
svahaste sabāre prabhu prasāda khāoyāila


SYNONYMS

vāṇīnātha — Vāṇīnātha; kāśī-miśra — Kāśī Miśra; prasāda ānila — brought all kinds of prasādam; sva-haste — with His own hand; sabāre — unto everyone; prabhu — Śrī Caitanya Mahāprabhu; prasāda — the remnants of the food of Jagannātha; khāoyāila — fed.


TRANSLATION

Vāṇīnātha Rāya and Kāśī Miśra then brought a large quantity of prasādam, and Śrī Caitanya Mahāprabhu distributed it with His own hand and fed them all.