Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.254 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 254

kāśī-miśra, rāmānanda, pradyumna, sārvabhauma
vāṇīnātha, śikhi-ādi yata bhakta-gaṇa


SYNONYMS

kāśī-miśra—Kāśī Miśra; rāmānanda—Rāmānanda; pradyumna—Pradyumna; sārvabhauma—Sārvabhauma; vāṇīnātha—Vāṇīnātha; śikhi-ādi—Śikhi Māhiti and others; yata bhakta-gaṇa—all the devotees.


TRANSLATION

Kāśī Miśra, Rāmānanda Rāya, Pradyumna, Sārvabhauma Bhaṭṭācārya, Vāṇīnātha Rāya, Śikhi Māhiti and all the other devotees met Śrī Caitanya Mahāprabhu.