Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.231 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 231

ebe yadi mahāprabhu 'śāntipura' āilā
śuniyā pitāre raghunātha nivedilā


SYNONYMS

ebe—now; yadi—when; mahāprabhu—Śrī Caitanya Mahāprabhu; śāntipura—to Śāntipura; āilā—came; śuniyā—hearing; pitāre—unto his father; raghunātha—Raghunātha dāsa; nivedilā—submitted.


TRANSLATION

When Raghunātha dāsa learned that Śrī Caitanya Mahāprabhu had arrived at Śāntipura, he submitted a request to his father.