Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.151 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 151

prabhu vidāya dila, rāya yāya tāṅra sane
kṛṣṇa-kathā rāmānanda-sane rātri-dine


SYNONYMS

prabhu vidāya dila—the Lord bade them farewell; rāya—Rāmānanda Rāya; yāya—goes; tāṅra sane—with Him; kṛṣṇa-kathā—discussion of topics of Lord Kṛṣṇa; rāmānanda-sane—with Rāmānanda; rātri-dine—day and night.


TRANSLATION

Śrī Caitanya Mahāprabhu bade farewell to the officers, and Rāya Rāmānanda continued on with the Lord. The Lord talked to Rāmānanda Rāya about Śrī Kṛṣṇa day and night.